B 345-22 Strīśubhāśubhalakṣaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 345/22
Title: Strīśubhāśubhalakṣaṇa
Dimensions: 24.8 x 10.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1135
Remarks:


Reel No. B 345-22 Inventory No. 71933

Title Strīśubhāśubhalakṣaṇa

Remarks assigned to Viṣṇupurāṇa

Subject Purāṇa

Language Sanskrit

Reference SSP, p. 167b, no. 6040

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.8 x 10.8 cm

Folios 2

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the word śrīrāmaḥ and in the lower right-hand margin under the word śrīviṣṇu.

Place of Deposit NAK

Accession No. 1/1135

Manuscript Features

Excerpts

«Complete transcript:»

|| oṁ || śrīgaṇeśāya namaḥ ||

viṣṇupurāṇasya ||    ||

varṣair ekaguṇāṃ bhāryām udvahe(!) stri(!)guṇaḥ svayaṃ ||

nātikeśām akeśāṃ vā nātikṛṣṇāṃgapiṃgalāṃ || 1 ||

nisargato vikalāṃgīm adhikāṃgīṃ ca nodvahet ||

nāviśuddhāṃ sarogāṃ vā kulajāṃ cātirogiṇīṃ || 2 ||

na duṣṭāṃ duṣṭvācālāṃ vyaṃginīṃ pitṛmātṛtaḥ ||

naśmaśruvyaṃjanavatīṃ na caiva puruṣākṛtiṃ || 3 ||

naghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca ||

tāṃ nibaddhekṣaṇāṃ tadvad vṛttāṃkṣīṃ nodvahet striyaṃ || 4 ||

yasmāś ca lomase jaṃghe gulphau yasyās tathonnatau ||

gaṃḍayoḥ kūpakau yasyā hasaṃtyās tāṃ ca nodvahet || 5 ||

nodvahet tādṛśīṃ kanyā(!) prājñaḥ kāryaviśāradaḥ ||

nātirukṣachaviṃ pāṃḍukarajām aruṇekṣaṇāṃ || 6 ||

āpīnahastapādāṃ ca na kanyām udvahed budhaḥ

na vāmanīṃ nātidīrghāṃ nodvahet saṃhatabhruvaṃ(!) || 7 ||

na cātichidradaśanāṃ na karālamu⟪ṃ⟫khīṃ naraḥ ||

paṃcamīṃ mātṛpakṣāc ca pitṛpakṣāc ca saptamīṃ || 8 ||

gṛhasthas tūdvahet kanyāṃ nyāyena vidhinā nṛpa ||

brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ || 9 ||

gāṃdharvarākṣasau cānyau paiśācaś cāṣṭamo dhamaḥ ||

eteṣāṃ yasya yo dhramo varṇasyokto maharṣibhiḥ || 10 ||

iti viṣṇupurāṇoktastriśubhāśubhalakṣaṇaṃ samāptaṃ śubham || (fols.  1v1–2r3)

Microfilm Details

Reel No. B 345/22

Date of Filming 26-09-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 16-07-2008

Bibliography